Declension table of ?dhenikā

Deva

FeminineSingularDualPlural
Nominativedhenikā dhenike dhenikāḥ
Vocativedhenike dhenike dhenikāḥ
Accusativedhenikām dhenike dhenikāḥ
Instrumentaldhenikayā dhenikābhyām dhenikābhiḥ
Dativedhenikāyai dhenikābhyām dhenikābhyaḥ
Ablativedhenikāyāḥ dhenikābhyām dhenikābhyaḥ
Genitivedhenikāyāḥ dhenikayoḥ dhenikānām
Locativedhenikāyām dhenikayoḥ dhenikāsu

Adverb -dhenikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria