Declension table of ?dhemātra

Deva

MasculineSingularDualPlural
Nominativedhemātraḥ dhemātrau dhemātrāḥ
Vocativedhemātra dhemātrau dhemātrāḥ
Accusativedhemātram dhemātrau dhemātrān
Instrumentaldhemātreṇa dhemātrābhyām dhemātraiḥ dhemātrebhiḥ
Dativedhemātrāya dhemātrābhyām dhemātrebhyaḥ
Ablativedhemātrāt dhemātrābhyām dhemātrebhyaḥ
Genitivedhemātrasya dhemātrayoḥ dhemātrāṇām
Locativedhemātre dhemātrayoḥ dhemātreṣu

Compound dhemātra -

Adverb -dhemātram -dhemātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria