Declension table of ?dheṣṭhā

Deva

FeminineSingularDualPlural
Nominativedheṣṭhā dheṣṭhe dheṣṭhāḥ
Vocativedheṣṭhe dheṣṭhe dheṣṭhāḥ
Accusativedheṣṭhām dheṣṭhe dheṣṭhāḥ
Instrumentaldheṣṭhayā dheṣṭhābhyām dheṣṭhābhiḥ
Dativedheṣṭhāyai dheṣṭhābhyām dheṣṭhābhyaḥ
Ablativedheṣṭhāyāḥ dheṣṭhābhyām dheṣṭhābhyaḥ
Genitivedheṣṭhāyāḥ dheṣṭhayoḥ dheṣṭhānām
Locativedheṣṭhāyām dheṣṭhayoḥ dheṣṭhāsu

Adverb -dheṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria