Declension table of ?dheṣṭha

Deva

NeuterSingularDualPlural
Nominativedheṣṭham dheṣṭhe dheṣṭhāni
Vocativedheṣṭha dheṣṭhe dheṣṭhāni
Accusativedheṣṭham dheṣṭhe dheṣṭhāni
Instrumentaldheṣṭhena dheṣṭhābhyām dheṣṭhaiḥ
Dativedheṣṭhāya dheṣṭhābhyām dheṣṭhebhyaḥ
Ablativedheṣṭhāt dheṣṭhābhyām dheṣṭhebhyaḥ
Genitivedheṣṭhasya dheṣṭhayoḥ dheṣṭhānām
Locativedheṣṭhe dheṣṭhayoḥ dheṣṭheṣu

Compound dheṣṭha -

Adverb -dheṣṭham -dheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria