Declension table of ?dhayadvat

Deva

MasculineSingularDualPlural
Nominativedhayadvān dhayadvantau dhayadvantaḥ
Vocativedhayadvan dhayadvantau dhayadvantaḥ
Accusativedhayadvantam dhayadvantau dhayadvataḥ
Instrumentaldhayadvatā dhayadvadbhyām dhayadvadbhiḥ
Dativedhayadvate dhayadvadbhyām dhayadvadbhyaḥ
Ablativedhayadvataḥ dhayadvadbhyām dhayadvadbhyaḥ
Genitivedhayadvataḥ dhayadvatoḥ dhayadvatām
Locativedhayadvati dhayadvatoḥ dhayadvatsu

Compound dhayadvat -

Adverb -dhayadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria