Declension table of dhaya

Deva

NeuterSingularDualPlural
Nominativedhayam dhaye dhayāni
Vocativedhaya dhaye dhayāni
Accusativedhayam dhaye dhayāni
Instrumentaldhayena dhayābhyām dhayaiḥ
Dativedhayāya dhayābhyām dhayebhyaḥ
Ablativedhayāt dhayābhyām dhayebhyaḥ
Genitivedhayasya dhayayoḥ dhayānām
Locativedhaye dhayayoḥ dhayeṣu

Compound dhaya -

Adverb -dhayam -dhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria