Declension table of ?dhavitra

Deva

NeuterSingularDualPlural
Nominativedhavitram dhavitre dhavitrāṇi
Vocativedhavitra dhavitre dhavitrāṇi
Accusativedhavitram dhavitre dhavitrāṇi
Instrumentaldhavitreṇa dhavitrābhyām dhavitraiḥ
Dativedhavitrāya dhavitrābhyām dhavitrebhyaḥ
Ablativedhavitrāt dhavitrābhyām dhavitrebhyaḥ
Genitivedhavitrasya dhavitrayoḥ dhavitrāṇām
Locativedhavitre dhavitrayoḥ dhavitreṣu

Compound dhavitra -

Adverb -dhavitram -dhavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria