Declension table of ?dhavalitā

Deva

FeminineSingularDualPlural
Nominativedhavalitā dhavalite dhavalitāḥ
Vocativedhavalite dhavalite dhavalitāḥ
Accusativedhavalitām dhavalite dhavalitāḥ
Instrumentaldhavalitayā dhavalitābhyām dhavalitābhiḥ
Dativedhavalitāyai dhavalitābhyām dhavalitābhyaḥ
Ablativedhavalitāyāḥ dhavalitābhyām dhavalitābhyaḥ
Genitivedhavalitāyāḥ dhavalitayoḥ dhavalitānām
Locativedhavalitāyām dhavalitayoḥ dhavalitāsu

Adverb -dhavalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria