Declension table of dhavalitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalitam | dhavalite | dhavalitāni |
Vocative | dhavalita | dhavalite | dhavalitāni |
Accusative | dhavalitam | dhavalite | dhavalitāni |
Instrumental | dhavalitena | dhavalitābhyām | dhavalitaiḥ |
Dative | dhavalitāya | dhavalitābhyām | dhavalitebhyaḥ |
Ablative | dhavalitāt | dhavalitābhyām | dhavalitebhyaḥ |
Genitive | dhavalitasya | dhavalitayoḥ | dhavalitānām |
Locative | dhavalite | dhavalitayoḥ | dhavaliteṣu |