Declension table of ?dhavalita

Deva

NeuterSingularDualPlural
Nominativedhavalitam dhavalite dhavalitāni
Vocativedhavalita dhavalite dhavalitāni
Accusativedhavalitam dhavalite dhavalitāni
Instrumentaldhavalitena dhavalitābhyām dhavalitaiḥ
Dativedhavalitāya dhavalitābhyām dhavalitebhyaḥ
Ablativedhavalitāt dhavalitābhyām dhavalitebhyaḥ
Genitivedhavalitasya dhavalitayoḥ dhavalitānām
Locativedhavalite dhavalitayoḥ dhavaliteṣu

Compound dhavalita -

Adverb -dhavalitam -dhavalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria