Declension table of ?dhavalīkṛtā

Deva

FeminineSingularDualPlural
Nominativedhavalīkṛtā dhavalīkṛte dhavalīkṛtāḥ
Vocativedhavalīkṛte dhavalīkṛte dhavalīkṛtāḥ
Accusativedhavalīkṛtām dhavalīkṛte dhavalīkṛtāḥ
Instrumentaldhavalīkṛtayā dhavalīkṛtābhyām dhavalīkṛtābhiḥ
Dativedhavalīkṛtāyai dhavalīkṛtābhyām dhavalīkṛtābhyaḥ
Ablativedhavalīkṛtāyāḥ dhavalīkṛtābhyām dhavalīkṛtābhyaḥ
Genitivedhavalīkṛtāyāḥ dhavalīkṛtayoḥ dhavalīkṛtānām
Locativedhavalīkṛtāyām dhavalīkṛtayoḥ dhavalīkṛtāsu

Adverb -dhavalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria