Declension table of ?dhavalībhūtā

Deva

FeminineSingularDualPlural
Nominativedhavalībhūtā dhavalībhūte dhavalībhūtāḥ
Vocativedhavalībhūte dhavalībhūte dhavalībhūtāḥ
Accusativedhavalībhūtām dhavalībhūte dhavalībhūtāḥ
Instrumentaldhavalībhūtayā dhavalībhūtābhyām dhavalībhūtābhiḥ
Dativedhavalībhūtāyai dhavalībhūtābhyām dhavalībhūtābhyaḥ
Ablativedhavalībhūtāyāḥ dhavalībhūtābhyām dhavalībhūtābhyaḥ
Genitivedhavalībhūtāyāḥ dhavalībhūtayoḥ dhavalībhūtānām
Locativedhavalībhūtāyām dhavalībhūtayoḥ dhavalībhūtāsu

Adverb -dhavalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria