Declension table of ?dhavalībhūta

Deva

MasculineSingularDualPlural
Nominativedhavalībhūtaḥ dhavalībhūtau dhavalībhūtāḥ
Vocativedhavalībhūta dhavalībhūtau dhavalībhūtāḥ
Accusativedhavalībhūtam dhavalībhūtau dhavalībhūtān
Instrumentaldhavalībhūtena dhavalībhūtābhyām dhavalībhūtaiḥ dhavalībhūtebhiḥ
Dativedhavalībhūtāya dhavalībhūtābhyām dhavalībhūtebhyaḥ
Ablativedhavalībhūtāt dhavalībhūtābhyām dhavalībhūtebhyaḥ
Genitivedhavalībhūtasya dhavalībhūtayoḥ dhavalībhūtānām
Locativedhavalībhūte dhavalībhūtayoḥ dhavalībhūteṣu

Compound dhavalībhūta -

Adverb -dhavalībhūtam -dhavalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria