Declension table of ?dhavalī

Deva

FeminineSingularDualPlural
Nominativedhavalī dhavalyau dhavalyaḥ
Vocativedhavali dhavalyau dhavalyaḥ
Accusativedhavalīm dhavalyau dhavalīḥ
Instrumentaldhavalyā dhavalībhyām dhavalībhiḥ
Dativedhavalyai dhavalībhyām dhavalībhyaḥ
Ablativedhavalyāḥ dhavalībhyām dhavalībhyaḥ
Genitivedhavalyāḥ dhavalyoḥ dhavalīnām
Locativedhavalyām dhavalyoḥ dhavalīṣu

Compound dhavali - dhavalī -

Adverb -dhavali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria