Declension table of ?dhavaletarataṇḍula

Deva

MasculineSingularDualPlural
Nominativedhavaletarataṇḍulaḥ dhavaletarataṇḍulau dhavaletarataṇḍulāḥ
Vocativedhavaletarataṇḍula dhavaletarataṇḍulau dhavaletarataṇḍulāḥ
Accusativedhavaletarataṇḍulam dhavaletarataṇḍulau dhavaletarataṇḍulān
Instrumentaldhavaletarataṇḍulena dhavaletarataṇḍulābhyām dhavaletarataṇḍulaiḥ dhavaletarataṇḍulebhiḥ
Dativedhavaletarataṇḍulāya dhavaletarataṇḍulābhyām dhavaletarataṇḍulebhyaḥ
Ablativedhavaletarataṇḍulāt dhavaletarataṇḍulābhyām dhavaletarataṇḍulebhyaḥ
Genitivedhavaletarataṇḍulasya dhavaletarataṇḍulayoḥ dhavaletarataṇḍulānām
Locativedhavaletarataṇḍule dhavaletarataṇḍulayoḥ dhavaletarataṇḍuleṣu

Compound dhavaletarataṇḍula -

Adverb -dhavaletarataṇḍulam -dhavaletarataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria