Declension table of ?dhavalasmṛti

Deva

FeminineSingularDualPlural
Nominativedhavalasmṛtiḥ dhavalasmṛtī dhavalasmṛtayaḥ
Vocativedhavalasmṛte dhavalasmṛtī dhavalasmṛtayaḥ
Accusativedhavalasmṛtim dhavalasmṛtī dhavalasmṛtīḥ
Instrumentaldhavalasmṛtyā dhavalasmṛtibhyām dhavalasmṛtibhiḥ
Dativedhavalasmṛtyai dhavalasmṛtaye dhavalasmṛtibhyām dhavalasmṛtibhyaḥ
Ablativedhavalasmṛtyāḥ dhavalasmṛteḥ dhavalasmṛtibhyām dhavalasmṛtibhyaḥ
Genitivedhavalasmṛtyāḥ dhavalasmṛteḥ dhavalasmṛtyoḥ dhavalasmṛtīnām
Locativedhavalasmṛtyām dhavalasmṛtau dhavalasmṛtyoḥ dhavalasmṛtiṣu

Compound dhavalasmṛti -

Adverb -dhavalasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria