Declension table of ?dhavalamukha

Deva

MasculineSingularDualPlural
Nominativedhavalamukhaḥ dhavalamukhau dhavalamukhāḥ
Vocativedhavalamukha dhavalamukhau dhavalamukhāḥ
Accusativedhavalamukham dhavalamukhau dhavalamukhān
Instrumentaldhavalamukhena dhavalamukhābhyām dhavalamukhaiḥ dhavalamukhebhiḥ
Dativedhavalamukhāya dhavalamukhābhyām dhavalamukhebhyaḥ
Ablativedhavalamukhāt dhavalamukhābhyām dhavalamukhebhyaḥ
Genitivedhavalamukhasya dhavalamukhayoḥ dhavalamukhānām
Locativedhavalamukhe dhavalamukhayoḥ dhavalamukheṣu

Compound dhavalamukha -

Adverb -dhavalamukham -dhavalamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria