Declension table of ?dhavalamṛttikā

Deva

FeminineSingularDualPlural
Nominativedhavalamṛttikā dhavalamṛttike dhavalamṛttikāḥ
Vocativedhavalamṛttike dhavalamṛttike dhavalamṛttikāḥ
Accusativedhavalamṛttikām dhavalamṛttike dhavalamṛttikāḥ
Instrumentaldhavalamṛttikayā dhavalamṛttikābhyām dhavalamṛttikābhiḥ
Dativedhavalamṛttikāyai dhavalamṛttikābhyām dhavalamṛttikābhyaḥ
Ablativedhavalamṛttikāyāḥ dhavalamṛttikābhyām dhavalamṛttikābhyaḥ
Genitivedhavalamṛttikāyāḥ dhavalamṛttikayoḥ dhavalamṛttikānām
Locativedhavalamṛttikāyām dhavalamṛttikayoḥ dhavalamṛttikāsu

Adverb -dhavalamṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria