Declension table of ?dhavalagṛha

Deva

NeuterSingularDualPlural
Nominativedhavalagṛham dhavalagṛhe dhavalagṛhāṇi
Vocativedhavalagṛha dhavalagṛhe dhavalagṛhāṇi
Accusativedhavalagṛham dhavalagṛhe dhavalagṛhāṇi
Instrumentaldhavalagṛheṇa dhavalagṛhābhyām dhavalagṛhaiḥ
Dativedhavalagṛhāya dhavalagṛhābhyām dhavalagṛhebhyaḥ
Ablativedhavalagṛhāt dhavalagṛhābhyām dhavalagṛhebhyaḥ
Genitivedhavalagṛhasya dhavalagṛhayoḥ dhavalagṛhāṇām
Locativedhavalagṛhe dhavalagṛhayoḥ dhavalagṛheṣu

Compound dhavalagṛha -

Adverb -dhavalagṛham -dhavalagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria