Declension table of ?dhavalāṣṭaka

Deva

NeuterSingularDualPlural
Nominativedhavalāṣṭakam dhavalāṣṭake dhavalāṣṭakāni
Vocativedhavalāṣṭaka dhavalāṣṭake dhavalāṣṭakāni
Accusativedhavalāṣṭakam dhavalāṣṭake dhavalāṣṭakāni
Instrumentaldhavalāṣṭakena dhavalāṣṭakābhyām dhavalāṣṭakaiḥ
Dativedhavalāṣṭakāya dhavalāṣṭakābhyām dhavalāṣṭakebhyaḥ
Ablativedhavalāṣṭakāt dhavalāṣṭakābhyām dhavalāṣṭakebhyaḥ
Genitivedhavalāṣṭakasya dhavalāṣṭakayoḥ dhavalāṣṭakānām
Locativedhavalāṣṭake dhavalāṣṭakayoḥ dhavalāṣṭakeṣu

Compound dhavalāṣṭaka -

Adverb -dhavalāṣṭakam -dhavalāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria