Declension table of dhauti

Deva

FeminineSingularDualPlural
Nominativedhautiḥ dhautī dhautayaḥ
Vocativedhaute dhautī dhautayaḥ
Accusativedhautim dhautī dhautīḥ
Instrumentaldhautyā dhautibhyām dhautibhiḥ
Dativedhautyai dhautaye dhautibhyām dhautibhyaḥ
Ablativedhautyāḥ dhauteḥ dhautibhyām dhautibhyaḥ
Genitivedhautyāḥ dhauteḥ dhautyoḥ dhautīnām
Locativedhautyām dhautau dhautyoḥ dhautiṣu

Compound dhauti -

Adverb -dhauti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria