Declension table of ?dhauteya

Deva

NeuterSingularDualPlural
Nominativedhauteyam dhauteye dhauteyāni
Vocativedhauteya dhauteye dhauteyāni
Accusativedhauteyam dhauteye dhauteyāni
Instrumentaldhauteyena dhauteyābhyām dhauteyaiḥ
Dativedhauteyāya dhauteyābhyām dhauteyebhyaḥ
Ablativedhauteyāt dhauteyābhyām dhauteyebhyaḥ
Genitivedhauteyasya dhauteyayoḥ dhauteyānām
Locativedhauteye dhauteyayoḥ dhauteyeṣu

Compound dhauteya -

Adverb -dhauteyam -dhauteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria