Declension table of ?dhautarī

Deva

FeminineSingularDualPlural
Nominativedhautarī dhautaryau dhautaryaḥ
Vocativedhautari dhautaryau dhautaryaḥ
Accusativedhautarīm dhautaryau dhautarīḥ
Instrumentaldhautaryā dhautarībhyām dhautarībhiḥ
Dativedhautaryai dhautarībhyām dhautarībhyaḥ
Ablativedhautaryāḥ dhautarībhyām dhautarībhyaḥ
Genitivedhautaryāḥ dhautaryoḥ dhautarīṇām
Locativedhautaryām dhautaryoḥ dhautarīṣu

Compound dhautari - dhautarī -

Adverb -dhautari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria