Declension table of ?dhautamūlaka

Deva

MasculineSingularDualPlural
Nominativedhautamūlakaḥ dhautamūlakau dhautamūlakāḥ
Vocativedhautamūlaka dhautamūlakau dhautamūlakāḥ
Accusativedhautamūlakam dhautamūlakau dhautamūlakān
Instrumentaldhautamūlakena dhautamūlakābhyām dhautamūlakaiḥ dhautamūlakebhiḥ
Dativedhautamūlakāya dhautamūlakābhyām dhautamūlakebhyaḥ
Ablativedhautamūlakāt dhautamūlakābhyām dhautamūlakebhyaḥ
Genitivedhautamūlakasya dhautamūlakayoḥ dhautamūlakānām
Locativedhautamūlake dhautamūlakayoḥ dhautamūlakeṣu

Compound dhautamūlaka -

Adverb -dhautamūlakam -dhautamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria