Declension table of ?dhautamūla

Deva

NeuterSingularDualPlural
Nominativedhautamūlam dhautamūle dhautamūlāni
Vocativedhautamūla dhautamūle dhautamūlāni
Accusativedhautamūlam dhautamūle dhautamūlāni
Instrumentaldhautamūlena dhautamūlābhyām dhautamūlaiḥ
Dativedhautamūlāya dhautamūlābhyām dhautamūlebhyaḥ
Ablativedhautamūlāt dhautamūlābhyām dhautamūlebhyaḥ
Genitivedhautamūlasya dhautamūlayoḥ dhautamūlānām
Locativedhautamūle dhautamūlayoḥ dhautamūleṣu

Compound dhautamūla -

Adverb -dhautamūlam -dhautamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria