Declension table of ?dhautamūla

Deva

MasculineSingularDualPlural
Nominativedhautamūlaḥ dhautamūlau dhautamūlāḥ
Vocativedhautamūla dhautamūlau dhautamūlāḥ
Accusativedhautamūlam dhautamūlau dhautamūlān
Instrumentaldhautamūlena dhautamūlābhyām dhautamūlaiḥ dhautamūlebhiḥ
Dativedhautamūlāya dhautamūlābhyām dhautamūlebhyaḥ
Ablativedhautamūlāt dhautamūlābhyām dhautamūlebhyaḥ
Genitivedhautamūlasya dhautamūlayoḥ dhautamūlānām
Locativedhautamūle dhautamūlayoḥ dhautamūleṣu

Compound dhautamūla -

Adverb -dhautamūlam -dhautamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria