Declension table of ?dhautakuṣṭha

Deva

NeuterSingularDualPlural
Nominativedhautakuṣṭham dhautakuṣṭhe dhautakuṣṭhāni
Vocativedhautakuṣṭha dhautakuṣṭhe dhautakuṣṭhāni
Accusativedhautakuṣṭham dhautakuṣṭhe dhautakuṣṭhāni
Instrumentaldhautakuṣṭhena dhautakuṣṭhābhyām dhautakuṣṭhaiḥ
Dativedhautakuṣṭhāya dhautakuṣṭhābhyām dhautakuṣṭhebhyaḥ
Ablativedhautakuṣṭhāt dhautakuṣṭhābhyām dhautakuṣṭhebhyaḥ
Genitivedhautakuṣṭhasya dhautakuṣṭhayoḥ dhautakuṣṭhānām
Locativedhautakuṣṭhe dhautakuṣṭhayoḥ dhautakuṣṭheṣu

Compound dhautakuṣṭha -

Adverb -dhautakuṣṭham -dhautakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria