Declension table of ?dhautaka

Deva

NeuterSingularDualPlural
Nominativedhautakam dhautake dhautakāni
Vocativedhautaka dhautake dhautakāni
Accusativedhautakam dhautake dhautakāni
Instrumentaldhautakena dhautakābhyām dhautakaiḥ
Dativedhautakāya dhautakābhyām dhautakebhyaḥ
Ablativedhautakāt dhautakābhyām dhautakebhyaḥ
Genitivedhautakasya dhautakayoḥ dhautakānām
Locativedhautake dhautakayoḥ dhautakeṣu

Compound dhautaka -

Adverb -dhautakam -dhautakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria