Declension table of ?dhautadantā

Deva

FeminineSingularDualPlural
Nominativedhautadantā dhautadante dhautadantāḥ
Vocativedhautadante dhautadante dhautadantāḥ
Accusativedhautadantām dhautadante dhautadantāḥ
Instrumentaldhautadantayā dhautadantābhyām dhautadantābhiḥ
Dativedhautadantāyai dhautadantābhyām dhautadantābhyaḥ
Ablativedhautadantāyāḥ dhautadantābhyām dhautadantābhyaḥ
Genitivedhautadantāyāḥ dhautadantayoḥ dhautadantānām
Locativedhautadantāyām dhautadantayoḥ dhautadantāsu

Adverb -dhautadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria