Declension table of ?dhautadanta

Deva

MasculineSingularDualPlural
Nominativedhautadantaḥ dhautadantau dhautadantāḥ
Vocativedhautadanta dhautadantau dhautadantāḥ
Accusativedhautadantam dhautadantau dhautadantān
Instrumentaldhautadantena dhautadantābhyām dhautadantaiḥ dhautadantebhiḥ
Dativedhautadantāya dhautadantābhyām dhautadantebhyaḥ
Ablativedhautadantāt dhautadantābhyām dhautadantebhyaḥ
Genitivedhautadantasya dhautadantayoḥ dhautadantānām
Locativedhautadante dhautadantayoḥ dhautadanteṣu

Compound dhautadanta -

Adverb -dhautadantam -dhautadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria