Declension table of ?dhautāñjanī

Deva

FeminineSingularDualPlural
Nominativedhautāñjanī dhautāñjanyau dhautāñjanyaḥ
Vocativedhautāñjani dhautāñjanyau dhautāñjanyaḥ
Accusativedhautāñjanīm dhautāñjanyau dhautāñjanīḥ
Instrumentaldhautāñjanyā dhautāñjanībhyām dhautāñjanībhiḥ
Dativedhautāñjanyai dhautāñjanībhyām dhautāñjanībhyaḥ
Ablativedhautāñjanyāḥ dhautāñjanībhyām dhautāñjanībhyaḥ
Genitivedhautāñjanyāḥ dhautāñjanyoḥ dhautāñjanīnām
Locativedhautāñjanyām dhautāñjanyoḥ dhautāñjanīṣu

Compound dhautāñjani - dhautāñjanī -

Adverb -dhautāñjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria