Declension table of ?dhautāñjalī

Deva

FeminineSingularDualPlural
Nominativedhautāñjalī dhautāñjalyau dhautāñjalyaḥ
Vocativedhautāñjali dhautāñjalyau dhautāñjalyaḥ
Accusativedhautāñjalīm dhautāñjalyau dhautāñjalīḥ
Instrumentaldhautāñjalyā dhautāñjalībhyām dhautāñjalībhiḥ
Dativedhautāñjalyai dhautāñjalībhyām dhautāñjalībhyaḥ
Ablativedhautāñjalyāḥ dhautāñjalībhyām dhautāñjalībhyaḥ
Genitivedhautāñjalyāḥ dhautāñjalyoḥ dhautāñjalīnām
Locativedhautāñjalyām dhautāñjalyoḥ dhautāñjalīṣu

Compound dhautāñjali - dhautāñjalī -

Adverb -dhautāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria