Declension table of dhautātman

Deva

NeuterSingularDualPlural
Nominativedhautātma dhautātmanī dhautātmāni
Vocativedhautātman dhautātma dhautātmanī dhautātmāni
Accusativedhautātma dhautātmanī dhautātmāni
Instrumentaldhautātmanā dhautātmabhyām dhautātmabhiḥ
Dativedhautātmane dhautātmabhyām dhautātmabhyaḥ
Ablativedhautātmanaḥ dhautātmabhyām dhautātmabhyaḥ
Genitivedhautātmanaḥ dhautātmanoḥ dhautātmanām
Locativedhautātmani dhautātmanoḥ dhautātmasu

Compound dhautātma -

Adverb -dhautātma -dhautātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria