Declension table of dhautātman

Deva

MasculineSingularDualPlural
Nominativedhautātmā dhautātmānau dhautātmānaḥ
Vocativedhautātman dhautātmānau dhautātmānaḥ
Accusativedhautātmānam dhautātmānau dhautātmanaḥ
Instrumentaldhautātmanā dhautātmabhyām dhautātmabhiḥ
Dativedhautātmane dhautātmabhyām dhautātmabhyaḥ
Ablativedhautātmanaḥ dhautātmabhyām dhautātmabhyaḥ
Genitivedhautātmanaḥ dhautātmanoḥ dhautātmanām
Locativedhautātmani dhautātmanoḥ dhautātmasu

Compound dhautātma -

Adverb -dhautātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria