Declension table of ?dhautāpāṅgā

Deva

FeminineSingularDualPlural
Nominativedhautāpāṅgā dhautāpāṅge dhautāpāṅgāḥ
Vocativedhautāpāṅge dhautāpāṅge dhautāpāṅgāḥ
Accusativedhautāpāṅgām dhautāpāṅge dhautāpāṅgāḥ
Instrumentaldhautāpāṅgayā dhautāpāṅgābhyām dhautāpāṅgābhiḥ
Dativedhautāpāṅgāyai dhautāpāṅgābhyām dhautāpāṅgābhyaḥ
Ablativedhautāpāṅgāyāḥ dhautāpāṅgābhyām dhautāpāṅgābhyaḥ
Genitivedhautāpāṅgāyāḥ dhautāpāṅgayoḥ dhautāpāṅgānām
Locativedhautāpāṅgāyām dhautāpāṅgayoḥ dhautāpāṅgāsu

Adverb -dhautāpāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria