Declension table of ?dhautāpāṅga

Deva

NeuterSingularDualPlural
Nominativedhautāpāṅgam dhautāpāṅge dhautāpāṅgāni
Vocativedhautāpāṅga dhautāpāṅge dhautāpāṅgāni
Accusativedhautāpāṅgam dhautāpāṅge dhautāpāṅgāni
Instrumentaldhautāpāṅgena dhautāpāṅgābhyām dhautāpāṅgaiḥ
Dativedhautāpāṅgāya dhautāpāṅgābhyām dhautāpāṅgebhyaḥ
Ablativedhautāpāṅgāt dhautāpāṅgābhyām dhautāpāṅgebhyaḥ
Genitivedhautāpāṅgasya dhautāpāṅgayoḥ dhautāpāṅgānām
Locativedhautāpāṅge dhautāpāṅgayoḥ dhautāpāṅgeṣu

Compound dhautāpāṅga -

Adverb -dhautāpāṅgam -dhautāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria