Declension table of ?dhautā

Deva

FeminineSingularDualPlural
Nominativedhautā dhaute dhautāḥ
Vocativedhaute dhaute dhautāḥ
Accusativedhautām dhaute dhautāḥ
Instrumentaldhautayā dhautābhyām dhautābhiḥ
Dativedhautāyai dhautābhyām dhautābhyaḥ
Ablativedhautāyāḥ dhautābhyām dhautābhyaḥ
Genitivedhautāyāḥ dhautayoḥ dhautānām
Locativedhautāyām dhautayoḥ dhautāsu

Adverb -dhautam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria