Declension table of dhauta

Deva

NeuterSingularDualPlural
Nominativedhautam dhaute dhautāni
Vocativedhauta dhaute dhautāni
Accusativedhautam dhaute dhautāni
Instrumentaldhautena dhautābhyām dhautaiḥ
Dativedhautāya dhautābhyām dhautebhyaḥ
Ablativedhautāt dhautābhyām dhautebhyaḥ
Genitivedhautasya dhautayoḥ dhautānām
Locativedhaute dhautayoḥ dhauteṣu

Compound dhauta -

Adverb -dhautam -dhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria