Declension table of ?dhaurtya

Deva

NeuterSingularDualPlural
Nominativedhaurtyam dhaurtye dhaurtyāni
Vocativedhaurtya dhaurtye dhaurtyāni
Accusativedhaurtyam dhaurtye dhaurtyāni
Instrumentaldhaurtyena dhaurtyābhyām dhaurtyaiḥ
Dativedhaurtyāya dhaurtyābhyām dhaurtyebhyaḥ
Ablativedhaurtyāt dhaurtyābhyām dhaurtyebhyaḥ
Genitivedhaurtyasya dhaurtyayoḥ dhaurtyānām
Locativedhaurtye dhaurtyayoḥ dhaurtyeṣu

Compound dhaurtya -

Adverb -dhaurtyam -dhaurtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria