Declension table of ?dhauritaka

Deva

NeuterSingularDualPlural
Nominativedhauritakam dhauritake dhauritakāni
Vocativedhauritaka dhauritake dhauritakāni
Accusativedhauritakam dhauritake dhauritakāni
Instrumentaldhauritakena dhauritakābhyām dhauritakaiḥ
Dativedhauritakāya dhauritakābhyām dhauritakebhyaḥ
Ablativedhauritakāt dhauritakābhyām dhauritakebhyaḥ
Genitivedhauritakasya dhauritakayoḥ dhauritakānām
Locativedhauritake dhauritakayoḥ dhauritakeṣu

Compound dhauritaka -

Adverb -dhauritakam -dhauritakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria