Declension table of ?dhaumyaśikṣā

Deva

FeminineSingularDualPlural
Nominativedhaumyaśikṣā dhaumyaśikṣe dhaumyaśikṣāḥ
Vocativedhaumyaśikṣe dhaumyaśikṣe dhaumyaśikṣāḥ
Accusativedhaumyaśikṣām dhaumyaśikṣe dhaumyaśikṣāḥ
Instrumentaldhaumyaśikṣayā dhaumyaśikṣābhyām dhaumyaśikṣābhiḥ
Dativedhaumyaśikṣāyai dhaumyaśikṣābhyām dhaumyaśikṣābhyaḥ
Ablativedhaumyaśikṣāyāḥ dhaumyaśikṣābhyām dhaumyaśikṣābhyaḥ
Genitivedhaumyaśikṣāyāḥ dhaumyaśikṣayoḥ dhaumyaśikṣāṇām
Locativedhaumyaśikṣāyām dhaumyaśikṣayoḥ dhaumyaśikṣāsu

Adverb -dhaumyaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria