Declension table of ?dhaumrāyaṇa

Deva

MasculineSingularDualPlural
Nominativedhaumrāyaṇaḥ dhaumrāyaṇau dhaumrāyaṇāḥ
Vocativedhaumrāyaṇa dhaumrāyaṇau dhaumrāyaṇāḥ
Accusativedhaumrāyaṇam dhaumrāyaṇau dhaumrāyaṇān
Instrumentaldhaumrāyaṇena dhaumrāyaṇābhyām dhaumrāyaṇaiḥ dhaumrāyaṇebhiḥ
Dativedhaumrāyaṇāya dhaumrāyaṇābhyām dhaumrāyaṇebhyaḥ
Ablativedhaumrāyaṇāt dhaumrāyaṇābhyām dhaumrāyaṇebhyaḥ
Genitivedhaumrāyaṇasya dhaumrāyaṇayoḥ dhaumrāyaṇānām
Locativedhaumrāyaṇe dhaumrāyaṇayoḥ dhaumrāyaṇeṣu

Compound dhaumrāyaṇa -

Adverb -dhaumrāyaṇam -dhaumrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria