Declension table of ?dhaumāyana

Deva

MasculineSingularDualPlural
Nominativedhaumāyanaḥ dhaumāyanau dhaumāyanāḥ
Vocativedhaumāyana dhaumāyanau dhaumāyanāḥ
Accusativedhaumāyanam dhaumāyanau dhaumāyanān
Instrumentaldhaumāyanena dhaumāyanābhyām dhaumāyanaiḥ dhaumāyanebhiḥ
Dativedhaumāyanāya dhaumāyanābhyām dhaumāyanebhyaḥ
Ablativedhaumāyanāt dhaumāyanābhyām dhaumāyanebhyaḥ
Genitivedhaumāyanasya dhaumāyanayoḥ dhaumāyanānām
Locativedhaumāyane dhaumāyanayoḥ dhaumāyaneṣu

Compound dhaumāyana -

Adverb -dhaumāyanam -dhaumāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria