Declension table of ?dharuṇahvara

Deva

MasculineSingularDualPlural
Nominativedharuṇahvaraḥ dharuṇahvarau dharuṇahvarāḥ
Vocativedharuṇahvara dharuṇahvarau dharuṇahvarāḥ
Accusativedharuṇahvaram dharuṇahvarau dharuṇahvarān
Instrumentaldharuṇahvareṇa dharuṇahvarābhyām dharuṇahvaraiḥ dharuṇahvarebhiḥ
Dativedharuṇahvarāya dharuṇahvarābhyām dharuṇahvarebhyaḥ
Ablativedharuṇahvarāt dharuṇahvarābhyām dharuṇahvarebhyaḥ
Genitivedharuṇahvarasya dharuṇahvarayoḥ dharuṇahvarāṇām
Locativedharuṇahvare dharuṇahvarayoḥ dharuṇahvareṣu

Compound dharuṇahvara -

Adverb -dharuṇahvaram -dharuṇahvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria