Declension table of ?dhartavya

Deva

NeuterSingularDualPlural
Nominativedhartavyam dhartavye dhartavyāni
Vocativedhartavya dhartavye dhartavyāni
Accusativedhartavyam dhartavye dhartavyāni
Instrumentaldhartavyena dhartavyābhyām dhartavyaiḥ
Dativedhartavyāya dhartavyābhyām dhartavyebhyaḥ
Ablativedhartavyāt dhartavyābhyām dhartavyebhyaḥ
Genitivedhartavyasya dhartavyayoḥ dhartavyānām
Locativedhartavye dhartavyayoḥ dhartavyeṣu

Compound dhartavya -

Adverb -dhartavyam -dhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria