Declension table of ?dhartavya

Deva

MasculineSingularDualPlural
Nominativedhartavyaḥ dhartavyau dhartavyāḥ
Vocativedhartavya dhartavyau dhartavyāḥ
Accusativedhartavyam dhartavyau dhartavyān
Instrumentaldhartavyena dhartavyābhyām dhartavyaiḥ dhartavyebhiḥ
Dativedhartavyāya dhartavyābhyām dhartavyebhyaḥ
Ablativedhartavyāt dhartavyābhyām dhartavyebhyaḥ
Genitivedhartavyasya dhartavyayoḥ dhartavyānām
Locativedhartavye dhartavyayoḥ dhartavyeṣu

Compound dhartavya -

Adverb -dhartavyam -dhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria