Declension table of ?dharmyāmṛta

Deva

NeuterSingularDualPlural
Nominativedharmyāmṛtam dharmyāmṛte dharmyāmṛtāni
Vocativedharmyāmṛta dharmyāmṛte dharmyāmṛtāni
Accusativedharmyāmṛtam dharmyāmṛte dharmyāmṛtāni
Instrumentaldharmyāmṛtena dharmyāmṛtābhyām dharmyāmṛtaiḥ
Dativedharmyāmṛtāya dharmyāmṛtābhyām dharmyāmṛtebhyaḥ
Ablativedharmyāmṛtāt dharmyāmṛtābhyām dharmyāmṛtebhyaḥ
Genitivedharmyāmṛtasya dharmyāmṛtayoḥ dharmyāmṛtānām
Locativedharmyāmṛte dharmyāmṛtayoḥ dharmyāmṛteṣu

Compound dharmyāmṛta -

Adverb -dharmyāmṛtam -dharmyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria