Declension table of ?dharmyākṣepa

Deva

MasculineSingularDualPlural
Nominativedharmyākṣepaḥ dharmyākṣepau dharmyākṣepāḥ
Vocativedharmyākṣepa dharmyākṣepau dharmyākṣepāḥ
Accusativedharmyākṣepam dharmyākṣepau dharmyākṣepān
Instrumentaldharmyākṣepeṇa dharmyākṣepābhyām dharmyākṣepaiḥ dharmyākṣepebhiḥ
Dativedharmyākṣepāya dharmyākṣepābhyām dharmyākṣepebhyaḥ
Ablativedharmyākṣepāt dharmyākṣepābhyām dharmyākṣepebhyaḥ
Genitivedharmyākṣepasya dharmyākṣepayoḥ dharmyākṣepāṇām
Locativedharmyākṣepe dharmyākṣepayoḥ dharmyākṣepeṣu

Compound dharmyākṣepa -

Adverb -dharmyākṣepam -dharmyākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria