Declension table of dharmottara

Deva

NeuterSingularDualPlural
Nominativedharmottaram dharmottare dharmottarāṇi
Vocativedharmottara dharmottare dharmottarāṇi
Accusativedharmottaram dharmottare dharmottarāṇi
Instrumentaldharmottareṇa dharmottarābhyām dharmottaraiḥ
Dativedharmottarāya dharmottarābhyām dharmottarebhyaḥ
Ablativedharmottarāt dharmottarābhyām dharmottarebhyaḥ
Genitivedharmottarasya dharmottarayoḥ dharmottarāṇām
Locativedharmottare dharmottarayoḥ dharmottareṣu

Compound dharmottara -

Adverb -dharmottaram -dharmottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria