Declension table of dharmottara

Deva

MasculineSingularDualPlural
Nominativedharmottaraḥ dharmottarau dharmottarāḥ
Vocativedharmottara dharmottarau dharmottarāḥ
Accusativedharmottaram dharmottarau dharmottarān
Instrumentaldharmottareṇa dharmottarābhyām dharmottaraiḥ dharmottarebhiḥ
Dativedharmottarāya dharmottarābhyām dharmottarebhyaḥ
Ablativedharmottarāt dharmottarābhyām dharmottarebhyaḥ
Genitivedharmottarasya dharmottarayoḥ dharmottarāṇām
Locativedharmottare dharmottarayoḥ dharmottareṣu

Compound dharmottara -

Adverb -dharmottaram -dharmottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria