Declension table of ?dharmopeta

Deva

MasculineSingularDualPlural
Nominativedharmopetaḥ dharmopetau dharmopetāḥ
Vocativedharmopeta dharmopetau dharmopetāḥ
Accusativedharmopetam dharmopetau dharmopetān
Instrumentaldharmopetena dharmopetābhyām dharmopetaiḥ dharmopetebhiḥ
Dativedharmopetāya dharmopetābhyām dharmopetebhyaḥ
Ablativedharmopetāt dharmopetābhyām dharmopetebhyaḥ
Genitivedharmopetasya dharmopetayoḥ dharmopetānām
Locativedharmopete dharmopetayoḥ dharmopeteṣu

Compound dharmopeta -

Adverb -dharmopetam -dharmopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria